Fundstellen

RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Kontext
RArṇ, 7, 89.1
  sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /Kontext
RCint, 3, 224.2
  tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RPSudh, 1, 141.1
  hayamāraśiphātailam abdheḥśoṣakatailakam /Kontext
RPSudh, 5, 21.1
  evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /Kontext
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Kontext
RRÅ, V.kh., 10, 70.1
  gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /Kontext
RRÅ, V.kh., 10, 78.1
  devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext