References

RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Context
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Context
RHT, 5, 8.1
  lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /Context
RMañj, 5, 31.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /Context
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Context
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Context
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Context
RRS, 5, 15.2
  vicūrṇya luṅgatoyena daradena samanvitam /Context
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 49.1
  rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /Context
ŚdhSaṃh, 2, 12, 136.2
  nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Context
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Context
ŚdhSaṃh, 2, 12, 149.2
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //Context