Fundstellen

BhPr, 2, 3, 245.0
  meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //Kontext
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Kontext
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Kontext
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Kontext
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Kontext
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Kontext
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RHT, 11, 13.1
  chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /Kontext
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Kontext
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Kontext
RRÅ, R.kh., 5, 38.1
  meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /Kontext
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Kontext
RRÅ, V.kh., 13, 7.2
  ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca //Kontext
RRÅ, V.kh., 17, 49.2
  asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //Kontext
RRÅ, V.kh., 2, 28.2
  meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //Kontext
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Kontext
RRÅ, V.kh., 9, 5.2
  strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /Kontext
RRÅ, V.kh., 9, 6.1
  bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /Kontext
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RRS, 5, 17.1
  maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /Kontext