References

BhPr, 2, 3, 61.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Context
BhPr, 2, 3, 147.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
BhPr, 2, 3, 150.2
  mahābalā nāgabalā meghanādaḥ punarnavā //Context
BhPr, 2, 3, 223.1
  tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /Context
RAdhy, 1, 94.1
  śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā /Context
RAdhy, 1, 141.1
  yavākhyākadalīśigruciñcāphalapunarnavā /Context
RArṇ, 10, 38.1
  mahābalā nāgabalā meghanādā punarnavā /Context
RArṇ, 10, 39.1
  girikarṇī ca mīnākṣī sahadevī punarnavā /Context
RArṇ, 11, 24.1
  śatāvarī gadā rambhā meghanādā punarnavā /Context
RArṇ, 11, 32.1
  eraṇḍamārdrakaṃ caiva meghanādā punarnavā /Context
RArṇ, 11, 189.1
  punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /Context
RArṇ, 16, 3.1
  punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /Context
RArṇ, 17, 96.2
  punarnavā apāmārga iṅgudī cakramardakaḥ //Context
RArṇ, 5, 2.3
  śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //Context
RArṇ, 6, 11.1
  kapitindukajambīrameghanādapunarnavaiḥ /Context
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Context
RArṇ, 7, 140.1
  dhīrā sūraṇakandaśca kañcukī ca punarnavā /Context
RArṇ, 8, 25.1
  varṣābhūkadalīkandakākamācīpunarnavāḥ /Context
RArṇ, 9, 10.1
  vāstukairaṇḍakadalīdevadālīpunarnavam /Context
RCint, 3, 16.1
  tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /Context
RCint, 3, 68.1
  vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /Context
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Context
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Context
RCint, 8, 47.1
  brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /Context
RCint, 8, 87.1
  vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /Context
RCint, 8, 138.2
  bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //Context
RCint, 8, 237.1
  bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /Context
RCint, 8, 254.1
  kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /Context
RCūM, 10, 51.1
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /Context
RMañj, 2, 59.1
  śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /Context
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Context
RMañj, 6, 196.1
  punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ /Context
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Context
RMañj, 6, 311.1
  bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /Context
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Context
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Context
RPSudh, 2, 75.2
  śvetā punarnavā ciṃcā sahadevī ca nīlikā //Context
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Context
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Context
RPSudh, 5, 17.1
  ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /Context
RPSudh, 5, 39.2
  punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ //Context
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Context
RRÅ, R.kh., 6, 22.1
  taṇḍulī vajravallī ca tālamūlī punarnavā /Context
RRÅ, R.kh., 6, 30.2
  vyāghrīkandapunarnavayā dinam etair vimardayet //Context
RRÅ, R.kh., 9, 26.2
  vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //Context
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Context
RRÅ, V.kh., 10, 71.1
  vāsakairaṃḍakadalī devadālī punarnavā /Context
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
RRÅ, V.kh., 11, 8.2
  mahābalā nāgabalā meghanādaḥ punarnavā //Context
RRÅ, V.kh., 12, 40.2
  punarnavā meghanādo vidāriścitrakaṃ tathā //Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 13, 6.1
  bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /Context
RRÅ, V.kh., 13, 85.1
  varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /Context
RRÅ, V.kh., 3, 10.2
  brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //Context
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Context
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Context
RRÅ, V.kh., 3, 89.1
  punarnavāmeghanādakapijambīratindukaiḥ /Context
RRÅ, V.kh., 3, 102.0
  punarnavādyauṣadhāni khyātāni hyabhraśodhane //Context
RRÅ, V.kh., 7, 34.1
  mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RSK, 1, 42.2
  punarnavārase pakvo mardanānmriyate rasaḥ //Context
ŚdhSaṃh, 2, 11, 30.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Context