References

RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Context
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Context
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Context
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Context
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Context
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Context
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Context
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Context
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Context
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Context
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Context
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Context
RCūM, 14, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /Context
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Context
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Context
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Context
RMañj, 6, 295.2
  taruṇī ramate bahvīrvīryahānirna jāyate //Context
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Context
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Context
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Context
RPSudh, 6, 61.1
  kṣaṇādāmajvaraṃ hanti jāte sati virecane /Context
RRS, 5, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /Context
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Context
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Context