ÅK, 1, 25, 19.2 |
tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext |
BhPr, 1, 8, 47.1 |
ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Kontext |
RCūM, 10, 145.2 |
kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext |
RCūM, 14, 39.2 |
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
RCūM, 14, 160.2 |
sarvān gudajadoṣāṃśca tattadrogānupānataḥ // | Kontext |
RCūM, 14, 197.2 |
taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
RCūM, 4, 21.3 |
tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Kontext |
RPSudh, 4, 33.2 |
netrarogānapi sadā kṣavajāngudajānapi // | Kontext |
RRS, 5, 41.2 |
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
ŚdhSaṃh, 2, 12, 287.1 |
vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / | Kontext |