References

MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Context
RājNigh, 13, 102.2
  viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //Context
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Context
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Context
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Context
RCint, 7, 101.0
  vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //Context
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Context
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Context
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Context
RMañj, 5, 25.1
  bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RRĂ…, R.kh., 8, 71.1
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /Context
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Context
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Context
ŚdhSaṃh, 2, 11, 35.2
  vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //Context