References

RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Context
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Context
RMañj, 6, 40.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /Context
RMañj, 6, 98.2
  rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //Context
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Context
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Context
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Context
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Context
RPSudh, 1, 153.1
  aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /Context
RRĂ…, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Context
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Context
RRS, 5, 57.1
  amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /Context