References

RArṇ, 1, 32.3
  śrotumicchāmi deveśa vaktumarhasi tattvataḥ //Context
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Context
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Context
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Context
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Context
RRÅ, V.kh., 1, 3.2
  rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //Context
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Context
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context