Fundstellen

BhPr, 1, 8, 10.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Kontext
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Kontext
BhPr, 2, 3, 18.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Kontext
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Kontext
KaiNigh, 2, 4.2
  svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //Kontext
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Kontext
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Kontext
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Kontext
KaiNigh, 2, 107.2
  sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //Kontext
KaiNigh, 2, 114.1
  pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /Kontext
KaiNigh, 2, 137.2
  tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //Kontext
MPālNigh, 4, 3.0
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //Kontext
MPālNigh, 4, 4.2
  kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //Kontext
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Kontext
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Kontext
MPālNigh, 4, 19.2
  abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //Kontext
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Kontext
RCint, 6, 83.2
  vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /Kontext
RCint, 8, 234.1
  śilājatuprayogeṣu vidāhīni gurūṇi ca /Kontext
RCūM, 11, 67.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Kontext
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Kontext
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RRÅ, R.kh., 4, 52.2
  sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //Kontext
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Kontext
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Kontext
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Kontext
RRS, 3, 106.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Kontext
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Kontext
RSK, 1, 44.1
  pāradaḥ sarvarogaghno yogavāhī saro guruḥ /Kontext
ŚdhSaṃh, 2, 11, 20.1
  suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /Kontext