Fundstellen

RCint, 7, 8.2
  na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //Kontext
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RRĂ…, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Kontext
RRS, 5, 98.0
  nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //Kontext