References

RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Context
RArṇ, 17, 46.2
  sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //Context
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Context
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Context
RCint, 6, 10.2
  liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /Context
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Context
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Context
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 8, 47.2
  pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //Context
RRÅ, R.kh., 8, 75.2
  liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //Context
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Context
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Context
RRÅ, V.kh., 19, 74.1
  ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /Context
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Context
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Context
RRÅ, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Context
RRÅ, V.kh., 3, 43.2
  dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Context
RRÅ, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Context
RRÅ, V.kh., 5, 29.1
  punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /Context
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Context
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Context
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Context