References

RAdhy, 1, 209.1
  tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /Context
RArṇ, 10, 56.2
  ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //Context
RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Context
RArṇ, 12, 98.1
  ekavīrākandarase mūkamūṣāgataṃ rasam /Context
RArṇ, 12, 104.2
  śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ //Context
RArṇ, 12, 127.2
  cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //Context
RArṇ, 6, 88.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Context
RArṇ, 6, 95.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Context
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Context
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Context
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Context
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Context
RArṇ, 8, 27.3
  andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Context
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Context
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Context
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Context
RRÅ, V.kh., 10, 33.2
  dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //Context
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 19, 8.1
  kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /Context
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Context
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Context
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Context
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Context
RRÅ, V.kh., 5, 26.1
  andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /Context
RRÅ, V.kh., 9, 30.2
  dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 33.2
  etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 37.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 9, 64.2
  liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 9, 77.2
  samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Context
RRÅ, V.kh., 9, 102.1
  vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /Context
RRÅ, V.kh., 9, 105.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Context
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Context
RRS, 5, 142.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Context