Fundstellen

BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Kontext
RAdhy, 1, 236.1
  tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /Kontext
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
ŚdhSaṃh, 2, 12, 14.1
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /Kontext