References

RAdhy, 1, 317.2
  śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet //Context
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Context
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Context
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Context
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Context
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Context
RPSudh, 5, 84.1
  lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /Context
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Context
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Context
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Context
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Context
RRÅ, V.kh., 8, 141.1
  gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /Context
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Context
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Context