References

ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Context
ÅK, 1, 26, 158.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
ÅK, 1, 26, 164.1
  raktavargarajoyuktā raktavargāmbusādhitā /Context
ÅK, 1, 26, 212.2
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Context
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Context
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Context
RArṇ, 12, 221.2
  mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //Context
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Context
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Context
RCint, 3, 96.3
  pūrvasādhitakāñjikenāpi //Context
RCint, 3, 159.4
  ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //Context
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCint, 8, 13.0
  vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Context
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Context
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Context
RCūM, 5, 105.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RCūM, 5, 138.1
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā /Context
RCūM, 5, 162.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RPSudh, 1, 102.2
  evaṃ ghanasatvaṃ hi sādhayet //Context
RPSudh, 1, 104.1
  sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Context
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Context
RRÅ, V.kh., 12, 80.2
  pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //Context
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Context
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Context
RRÅ, V.kh., 6, 36.1
  evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context
RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Context
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Context
RRS, 11, 122.2
  sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RSK, 1, 45.2
  dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Context
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Context