Fundstellen

BhPr, 2, 3, 231.2
  bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //Kontext
KaiNigh, 2, 86.2
  medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //Kontext
RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Kontext
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Kontext
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Kontext
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Kontext
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Kontext
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Kontext
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Kontext
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Kontext
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Kontext
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Kontext
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Kontext
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Kontext
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Kontext
RArṇ, 7, 82.2
  rājakośātakītoyaiḥ pittaiśca paribhāvayet //Kontext
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Kontext
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Kontext
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Kontext
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Kontext
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Kontext
RHT, 18, 44.1
  bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /Kontext
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Kontext
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Kontext
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Kontext
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Kontext
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Kontext
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Kontext
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Kontext
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Kontext
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Kontext
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Kontext
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 9, 111.2
  gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //Kontext
RRÅ, V.kh., 9, 112.1
  tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Kontext
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Kontext
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Kontext
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Kontext