References

BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Context
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Context
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Context
RArṇ, 13, 25.3
  jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //Context
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Context
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Context
RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Context
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Context
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Context
RMañj, 6, 318.1
  ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /Context
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Context
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Context
ŚdhSaṃh, 2, 12, 94.2
  vilokya deyo doṣādīnekaikā rasaraktikā //Context