Fundstellen

RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Kontext
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext
RRÅ, V.kh., 12, 33.2
  svarṇādiratnajātaiśca upahāraṃ prakalpayet //Kontext
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Kontext
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Kontext