Fundstellen

RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Kontext
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Kontext
RKDh, 1, 2, 20.1
  uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 6, 109.1
  sacandracandanarasollepanaṃ kuru śītalam /Kontext
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Kontext
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Kontext
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Kontext
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Kontext