Fundstellen

RArṇ, 17, 95.1
  lāṅgalī citrako dantī hayaghnottaravāruṇī /Kontext
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Kontext
RArṇ, 6, 104.2
  kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //Kontext
RArṇ, 7, 136.1
  rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /Kontext
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Kontext
RCint, 7, 63.2
  pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //Kontext
RCūM, 14, 222.2
  mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //Kontext
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Kontext
RRÅ, V.kh., 3, 29.2
  guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //Kontext
RRÅ, V.kh., 7, 79.1
  kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Kontext
RRS, 5, 232.1
  mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /Kontext
RRS, 5, 233.1
  saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /Kontext