Fundstellen

Ã…K, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
Ã…K, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Kontext
Ã…K, 1, 26, 57.1
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /Kontext
Ã…K, 1, 26, 59.2
  nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //Kontext
Ã…K, 1, 26, 60.1
  anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /Kontext
Ã…K, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Kontext
Ã…K, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Kontext
Ã…K, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Kontext
Ã…K, 1, 26, 141.1
  dhūpayantramidaṃ devi nandinā parikīrtitam /Kontext
Ã…K, 1, 26, 158.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
Ã…K, 1, 26, 170.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext
Ã…K, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Kontext
Ã…K, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Kontext
Ã…K, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
Ã…K, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext
BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Kontext
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Kontext
BhPr, 2, 3, 17.1
  tatastu galite hemni kalko'yaṃ dīyate samaḥ /Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Kontext
BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Kontext
BhPr, 2, 3, 184.1
  ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /Kontext
BhPr, 2, 3, 185.2
  savastrakuṭṭitamṛdā mudrayedanayormukham //Kontext
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Kontext
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Kontext
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Kontext
RAdhy, 1, 60.1
  kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /Kontext
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Kontext
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Kontext
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Kontext
RAdhy, 1, 96.1
  āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /Kontext
RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RAdhy, 1, 165.2
  sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //Kontext
RAdhy, 1, 173.1
  evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /Kontext
RAdhy, 1, 185.1
  athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /Kontext
RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Kontext
RAdhy, 1, 191.1
  anena mardayetsūtaṃ grasate taptakhalvake /Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 259.2
  iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Kontext
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RAdhy, 1, 295.2
  jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //Kontext
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Kontext
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Kontext
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Kontext
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Kontext
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Kontext
RAdhy, 1, 366.1
  śuddharūpyasya patrāṇi sūte cānena lepayet /Kontext
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Kontext
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RAdhy, 1, 433.1
  dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /Kontext
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Kontext
RAdhy, 1, 458.2
  ca ṣoṭo jāto 'yamadbhutaḥ //Kontext
RAdhy, 1, 469.2
  asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati //Kontext
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Kontext
RAdhy, 1, 478.1
  guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /Kontext
RArṇ, 1, 6.2
  jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Kontext
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Kontext
RArṇ, 1, 50.1
  śvāno'yaṃ jāyate devi yāvat janmasahasrakam /Kontext
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Kontext
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Kontext
RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Kontext
RArṇ, 10, 43.0
  tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Kontext
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Kontext
RArṇ, 11, 57.3
  abhrakoparasān kṣipraṃ mukhenaiva caratyayam //Kontext
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Kontext
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Kontext
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Kontext
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Kontext
RArṇ, 11, 139.1
  saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /Kontext
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Kontext
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Kontext
RArṇ, 11, 163.1
  ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /Kontext
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Kontext
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Kontext
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 34.2
  anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //Kontext
RArṇ, 12, 85.1
  kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Kontext
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Kontext
RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Kontext
RArṇ, 12, 180.2
  athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //Kontext
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Kontext
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Kontext
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Kontext
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Kontext
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Kontext
RArṇ, 12, 229.2
  asyāyutaṃ japet /Kontext
RArṇ, 12, 243.2
  tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /Kontext
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Kontext
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 13, 2.2
  yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Kontext
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Kontext
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Kontext
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Kontext
RArṇ, 14, 53.0
  anenaiva pradānena bandhameti mahārasaḥ //Kontext
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Kontext
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Kontext
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Kontext
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Kontext
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Kontext
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Kontext
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Kontext
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Kontext
RArṇ, 15, 23.1
  asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /Kontext
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Kontext
RArṇ, 15, 41.1
  caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /Kontext
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Kontext
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Kontext
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Kontext
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 15, 137.1
  ebhir marditasūtasya punarjanma na vidyate /Kontext
RArṇ, 15, 138.3
  ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 179.1
  ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /Kontext
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Kontext
RArṇ, 15, 201.1
  dhmāto mūṣāgataścaiva raso'yaṃ suravandite /Kontext
RArṇ, 16, 4.1
  kalkenānena saṃchannamāroṭarasasaṃyutam /Kontext
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Kontext
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Kontext
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Kontext
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Kontext
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Kontext
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Kontext
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Kontext
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Kontext
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Kontext
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Kontext
RArṇ, 17, 87.1
  vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /Kontext
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Kontext
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Kontext
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Kontext
RArṇ, 4, 21.1
  auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /Kontext
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Kontext
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Kontext
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Kontext
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Kontext
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Kontext
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Kontext
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Kontext
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Kontext
RArṇ, 6, 107.2
  anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //Kontext
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Kontext
RArṇ, 6, 131.2
  chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //Kontext
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Kontext
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
RArṇ, 7, 50.2
  maṇirāgajamasyaiva nāma carmāragandhikam //Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 7, 65.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Kontext
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Kontext
RArṇ, 7, 94.1
  anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /Kontext
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Kontext
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Kontext
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Kontext
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Kontext
RArṇ, 8, 79.2
  idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /Kontext
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Kontext
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Kontext
RArṇ, 9, 8.2
  kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //Kontext
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Kontext
RArṇ, 9, 16.3
  bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //Kontext
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Kontext
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Kontext
RājNigh, 13, 111.2
  pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Kontext
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Kontext
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Kontext
RājNigh, 13, 142.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Kontext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Kontext
RCint, 2, 16.1
  ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /Kontext
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Kontext
RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Kontext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Kontext
RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 32.2
  anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //Kontext
RCint, 3, 32.2
  anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //Kontext
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Kontext
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Kontext
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Kontext
RCint, 3, 65.1
  anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /Kontext
RCint, 3, 66.3
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Kontext
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Kontext
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Kontext
RCint, 3, 77.2
  ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //Kontext
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Kontext
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Kontext
RCint, 3, 106.1
  krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /Kontext
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Kontext
RCint, 3, 122.1
  pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /Kontext
RCint, 3, 125.3
  pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //Kontext
RCint, 3, 127.1
  bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /Kontext
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Kontext
RCint, 3, 146.0
  puṭaḥ prāyeṇa cullikādhastādasya //Kontext
RCint, 3, 147.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RCint, 3, 154.0
  itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //Kontext
RCint, 3, 157.3
  phalamasya kalpapramitamāyuḥ /Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 165.1
  jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /Kontext
RCint, 3, 168.2
  puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Kontext
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Kontext
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Kontext
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Kontext
RCint, 5, 13.1
  anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 40.2
  anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //Kontext
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Kontext
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Kontext
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 48.1
  āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /Kontext
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Kontext
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Kontext
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Kontext
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Kontext
RCint, 8, 69.2
  puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //Kontext
RCint, 8, 81.2
  durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /Kontext
RCint, 8, 85.2
  matsyarājā ime proktā hitamatsyeṣu yojayet //Kontext
RCint, 8, 93.2
  jagatāmupakārāya durnāmārirayaṃ dhruvam //Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 102.2
  aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //Kontext
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 168.2
  idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Kontext
RCint, 8, 213.2
  anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //Kontext
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 241.2
  vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCint, 8, 256.2
  śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Kontext
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 82.2
  mantreṇānena mudrāmbho nipītaṃ saptamantritam //Kontext
RCūM, 10, 83.2
  anayā mudrayā taptaṃ tailamagnau suniścitam //Kontext
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Kontext
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Kontext
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Kontext
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Kontext
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Kontext
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Kontext
RCūM, 14, 190.1
  kharasattvamidaṃ proktaṃ rasāyanamanuttamam /Kontext
RCūM, 14, 204.2
  vadhyate mriyate sūtastailenānena niścitam //Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Kontext
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Kontext
RCūM, 16, 34.2
  ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 60.1
  samartho na rasasyāsya guṇān vaktuṃ mahītale /Kontext
RCūM, 16, 62.1
  ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /Kontext
RCūM, 16, 65.1
  rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 16, 71.2
  śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 16, 89.1
  tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /Kontext
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Kontext
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Kontext
RCūM, 4, 36.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Kontext
RCūM, 4, 56.1
  capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /Kontext
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Kontext
RCūM, 4, 69.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 96.2
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Kontext
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Kontext
RCūM, 5, 56.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //Kontext
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Kontext
RCūM, 5, 58.2
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Kontext
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Kontext
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Kontext
RCūM, 5, 105.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext
RCūM, 5, 133.2
  bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Kontext
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RCūM, 9, 5.1
  kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /Kontext
RCūM, 9, 8.1
  karamardaṃ ca kolāmlamamlavargo'yamucyate /Kontext
RCūM, 9, 10.1
  lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /Kontext
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RCūM, 9, 18.1
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /Kontext
RCūM, 9, 24.2
  pītavargo'yamuddiṣṭo rasarājasya karmaṇi //Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Kontext
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Kontext
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Kontext
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Kontext
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Kontext
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Kontext
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Kontext
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Kontext
RHT, 2, 6.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Kontext
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Kontext
RHT, 6, 13.1
  pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /Kontext
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Kontext
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Kontext
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Kontext
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 38.2
  āsyam asya śarāveṇa chidragarbheṇa rodhayet //Kontext
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 75.3
  ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //Kontext
RKDh, 1, 1, 77.1
  rasasāre tv idam eva cakrayantram /Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Kontext
RKDh, 1, 1, 108.1
  jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /Kontext
RKDh, 1, 1, 111.1
  jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /Kontext
RKDh, 1, 1, 111.2
  idameva somānalayantram /Kontext
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RKDh, 1, 1, 142.3
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Kontext
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Kontext
RKDh, 1, 1, 155.2
  mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam //Kontext
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Kontext
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Kontext
RMañj, 1, 4.2
  anekarasapūrṇeyaṃ kriyate rasamañjarī //Kontext
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Kontext
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Kontext
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Kontext
RMañj, 1, 30.2
  tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //Kontext
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Kontext
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Kontext
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Kontext
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Kontext
RMañj, 6, 12.2
  poṭalīratnagarbho'yaṃ yogavāheṣu yojayet //Kontext
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Kontext
RMañj, 6, 16.2
  pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //Kontext
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Kontext
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Kontext
RMañj, 6, 44.0
  imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //Kontext
RMañj, 6, 45.2
  ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //Kontext
RMañj, 6, 56.2
  rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //Kontext
RMañj, 6, 61.1
  guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /Kontext
RMañj, 6, 61.2
  jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ //Kontext
RMañj, 6, 72.1
  eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /Kontext
RMañj, 6, 78.2
  navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Kontext
RMañj, 6, 88.0
  mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //Kontext
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Kontext
RMañj, 6, 92.1
  guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /Kontext
RMañj, 6, 92.2
  jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ //Kontext
RMañj, 6, 94.1
  ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /Kontext
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Kontext
RMañj, 6, 115.0
  ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //Kontext
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Kontext
RMañj, 6, 119.1
  mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /Kontext
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Kontext
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Kontext
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Kontext
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Kontext
RMañj, 6, 173.3
  anupānena dātavyo raso'yaṃ meghaḍambaraḥ //Kontext
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 214.2
  ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //Kontext
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Kontext
RMañj, 6, 234.1
  rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /Kontext
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Kontext
RMañj, 6, 259.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Kontext
RMañj, 6, 266.2
  ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //Kontext
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Kontext
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Kontext
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Kontext
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Kontext
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Kontext
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Kontext
RPSudh, 1, 27.2
  nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Kontext
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Kontext
RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Kontext
RPSudh, 1, 137.1
  anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /Kontext
RPSudh, 1, 137.2
  idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam //Kontext
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Kontext
RPSudh, 10, 22.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //Kontext
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Kontext
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Kontext
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Kontext
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 91.2
  mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //Kontext
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Kontext
RPSudh, 2, 100.2
  devīśāstrānusāreṇa dhātubaddharaso'pyayam //Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Kontext
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Kontext
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Kontext
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Kontext
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Kontext
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Kontext
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 5, 48.2
  anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //Kontext
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 37.1
  anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Kontext
RPSudh, 7, 44.2
  durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RRÃ…, R.kh., 1, 4.2
  pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //Kontext
RRÃ…, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Kontext
RRÃ…, R.kh., 1, 25.2
  rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /Kontext
RRÃ…, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Kontext
RRÃ…, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÃ…, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Kontext
RRÃ…, R.kh., 3, 18.3
  anena mardayetsūtaṃ grasate taptakhalvake //Kontext
RRÃ…, R.kh., 4, 25.1
  kāśīśasyāsya bhāgena dātavyā phullatūrikā /Kontext
RRÃ…, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, R.kh., 4, 36.3
  nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //Kontext
RRÃ…, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Kontext
RRÃ…, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Kontext
RRÃ…, R.kh., 5, 21.1
  pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /Kontext
RRÃ…, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÃ…, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÃ…, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Kontext
RRÃ…, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, R.kh., 7, 55.1
  pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /Kontext
RRÃ…, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Kontext
RRÃ…, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÃ…, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÃ…, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÃ…, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Kontext
RRÃ…, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÃ…, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Kontext
RRÃ…, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Kontext
RRÃ…, R.kh., 9, 66.1
  maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /Kontext
RRÃ…, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext
RRÃ…, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext
RRÃ…, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Kontext
RRÃ…, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Kontext
RRÃ…, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Kontext
RRÃ…, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Kontext
RRÃ…, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Kontext
RRÃ…, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Kontext
RRÃ…, V.kh., 10, 60.2
  anena marditaḥ sūto bhakṣayed aṣṭalohakam //Kontext
RRÃ…, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Kontext
RRÃ…, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Kontext
RRÃ…, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRÃ…, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Kontext
RRÃ…, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Kontext
RRÃ…, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Kontext
RRÃ…, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Kontext
RRÃ…, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Kontext
RRÃ…, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Kontext
RRÃ…, V.kh., 10, 89.2
  ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //Kontext
RRÃ…, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÃ…, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Kontext
RRÃ…, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Kontext
RRÃ…, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Kontext
RRÃ…, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Kontext
RRÃ…, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Kontext
RRÃ…, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Kontext
RRÃ…, V.kh., 12, 60.1
  anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Kontext
RRÃ…, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Kontext
RRÃ…, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Kontext
RRÃ…, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Kontext
RRÃ…, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Kontext
RRÃ…, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Kontext
RRÃ…, V.kh., 13, 9.2
  asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //Kontext
RRÃ…, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Kontext
RRÃ…, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Kontext
RRÃ…, V.kh., 13, 45.2
  ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //Kontext
RRÃ…, V.kh., 13, 47.2
  ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //Kontext
RRÃ…, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Kontext
RRÃ…, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Kontext
RRÃ…, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Kontext
RRÃ…, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Kontext
RRÃ…, V.kh., 13, 85.3
  anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //Kontext
RRÃ…, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÃ…, V.kh., 13, 89.2
  mūṣālepamanenaiva kṛtvā tatra vinikṣipet /Kontext
RRÃ…, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Kontext
RRÃ…, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Kontext
RRÃ…, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Kontext
RRÃ…, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Kontext
RRÃ…, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Kontext
RRÃ…, V.kh., 14, 26.1
  anena siddhabījena pūrvavatsāraṇātrayam /Kontext
RRÃ…, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÃ…, V.kh., 14, 33.0
  jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //Kontext
RRÃ…, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Kontext
RRÃ…, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Kontext
RRÃ…, V.kh., 14, 60.2
  svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //Kontext
RRÃ…, V.kh., 14, 64.3
  svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //Kontext
RRÃ…, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Kontext
RRÃ…, V.kh., 14, 72.0
  anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÃ…, V.kh., 14, 75.2
  anenaiva tu bījena sārayejjārayetpunaḥ //Kontext
RRÃ…, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Kontext
RRÃ…, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Kontext
RRÃ…, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Kontext
RRÃ…, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÃ…, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Kontext
RRÃ…, V.kh., 15, 9.1
  asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /Kontext
RRÃ…, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Kontext
RRÃ…, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÃ…, V.kh., 15, 15.2
  lepamaṅgulamānena mūṣāyantramidaṃ bhavet //Kontext
RRÃ…, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Kontext
RRÃ…, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÃ…, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Kontext
RRÃ…, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÃ…, V.kh., 15, 42.1
  anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /Kontext
RRÃ…, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Kontext
RRÃ…, V.kh., 15, 46.1
  gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /Kontext
RRÃ…, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Kontext
RRÃ…, V.kh., 15, 63.2
  dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /Kontext
RRÃ…, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Kontext
RRÃ…, V.kh., 15, 70.2
  anena kramayogena saptaśṛṅkhalikākramāt //Kontext
RRÃ…, V.kh., 15, 77.2
  pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //Kontext
RRÃ…, V.kh., 15, 80.1
  dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /Kontext
RRÃ…, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Kontext
RRÃ…, V.kh., 15, 88.1
  athāsya rasarājasya garbhadrāvaṇabījakam /Kontext
RRÃ…, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Kontext
RRÃ…, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Kontext
RRÃ…, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÃ…, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Kontext
RRÃ…, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÃ…, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÃ…, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Kontext
RRÃ…, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Kontext
RRÃ…, V.kh., 16, 27.0
  anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÃ…, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÃ…, V.kh., 16, 51.2
  anenaivāyutāṃśena krāmaṇāntena vedhayet //Kontext
RRÃ…, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÃ…, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Kontext
RRÃ…, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÃ…, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Kontext
RRÃ…, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÃ…, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÃ…, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÃ…, V.kh., 16, 110.2
  vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //Kontext
RRÃ…, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Kontext
RRÃ…, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÃ…, V.kh., 17, 52.1
  anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Kontext
RRÃ…, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRÃ…, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Kontext
RRÃ…, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÃ…, V.kh., 18, 77.2
  anena kramayogena saptaśṛṅkhalikākramāt //Kontext
RRÃ…, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÃ…, V.kh., 18, 95.1
  pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /Kontext
RRÃ…, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Kontext
RRÃ…, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÃ…, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Kontext
RRÃ…, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Kontext
RRÃ…, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Kontext
RRÃ…, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Kontext
RRÃ…, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Kontext
RRÃ…, V.kh., 18, 156.2
  anena kramayogena samabījaṃ samaṃ punaḥ //Kontext
RRÃ…, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Kontext
RRÃ…, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Kontext
RRÃ…, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Kontext
RRÃ…, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Kontext
RRÃ…, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Kontext
RRÃ…, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Kontext
RRÃ…, V.kh., 18, 180.2
  śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //Kontext
RRÃ…, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÃ…, V.kh., 19, 5.1
  ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /Kontext
RRÃ…, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Kontext
RRÃ…, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Kontext
RRÃ…, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Kontext
RRÃ…, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Kontext
RRÃ…, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Kontext
RRÃ…, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRÃ…, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Kontext
RRÃ…, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Kontext
RRÃ…, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Kontext
RRÃ…, V.kh., 2, 51.0
  saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //Kontext
RRÃ…, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Kontext
RRÃ…, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Kontext
RRÃ…, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Kontext
RRÃ…, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Kontext
RRÃ…, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Kontext
RRÃ…, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Kontext
RRÃ…, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Kontext
RRÃ…, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Kontext
RRÃ…, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Kontext
RRÃ…, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÃ…, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Kontext
RRÃ…, V.kh., 3, 123.2
  pūrvacūrṇena tulyāṃśamidamamlena mardayet //Kontext
RRÃ…, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÃ…, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Kontext
RRÃ…, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÃ…, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Kontext
RRÃ…, V.kh., 4, 104.1
  anena pūrvatārasya drutasya prativāpanam /Kontext
RRÃ…, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Kontext
RRÃ…, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Kontext
RRÃ…, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Kontext
RRÃ…, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Kontext
RRÃ…, V.kh., 5, 9.2
  anena sitasvarṇasya patraṃ liptvā puṭe pacet //Kontext
RRÃ…, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Kontext
RRÃ…, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Kontext
RRÃ…, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Kontext
RRÃ…, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Kontext
RRÃ…, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRÃ…, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÃ…, V.kh., 6, 76.1
  cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /Kontext
RRÃ…, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÃ…, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Kontext
RRÃ…, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RRÃ…, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Kontext
RRÃ…, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Kontext
RRÃ…, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÃ…, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext
RRÃ…, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Kontext
RRÃ…, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Kontext
RRÃ…, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Kontext
RRÃ…, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Kontext
RRÃ…, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Kontext
RRÃ…, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Kontext
RRÃ…, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Kontext
RRÃ…, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÃ…, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Kontext
RRÃ…, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Kontext
RRÃ…, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÃ…, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Kontext
RRÃ…, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Kontext
RRÃ…, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÃ…, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Kontext
RRÃ…, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Kontext
RRÃ…, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Kontext
RRÃ…, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Kontext
RRÃ…, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÃ…, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÃ…, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Kontext
RRÃ…, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Kontext
RRÃ…, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÃ…, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Kontext
RRÃ…, V.kh., 8, 55.1
  anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Kontext
RRÃ…, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Kontext
RRÃ…, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÃ…, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext
RRÃ…, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Kontext
RRÃ…, V.kh., 9, 39.1
  anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /Kontext
RRÃ…, V.kh., 9, 40.2
  anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //Kontext
RRÃ…, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Kontext
RRÃ…, V.kh., 9, 59.2
  anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÃ…, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Kontext
RRÃ…, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Kontext
RRÃ…, V.kh., 9, 90.2
  anena śatamāṃśena candrārkaṃ vedhayed drutam //Kontext
RRÃ…, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Kontext
RRÃ…, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Kontext
RRÃ…, V.kh., 9, 106.2
  anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //Kontext
RRÃ…, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Kontext
RRÃ…, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Kontext
RRÃ…, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Kontext
RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
RRS, 10, 24.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext
RRS, 10, 38.2
  bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RRS, 10, 44.3
  gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //Kontext
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Kontext
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Kontext
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RRS, 10, 86.2
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //Kontext
RRS, 10, 89.2
  pītavargo 'yamādiṣṭo rasarājasya karmaṇi //Kontext
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Kontext
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Kontext
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Kontext
RRS, 11, 86.1
  ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /Kontext
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Kontext
RRS, 2, 133.1
  mantreṇānena mudrāmbho nipītaṃ saptamantritam /Kontext
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Kontext
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RRS, 3, 12.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Kontext
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Kontext
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Kontext
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Kontext
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Kontext
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Kontext
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Kontext
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Kontext
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Kontext
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Kontext
RRS, 5, 150.3
  maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //Kontext
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Kontext
RRS, 5, 224.2
  kharasattvam idaṃ proktaṃ rasāyanamanuttamam /Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext
RRS, 8, 45.2
  capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //Kontext
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Kontext
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Kontext
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RRS, 8, 101.1
  bhavetpaṭhitavāro'yamadhyāyo rasavādinām /Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 26.2
  somānalam idaṃ proktaṃ jārayedgaganādikam //Kontext
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Kontext
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Kontext
RRS, 9, 64.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /Kontext
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Kontext
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Kontext
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Kontext
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Kontext
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
RSK, 1, 46.2
  guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //Kontext
RSK, 2, 1.2
  akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Kontext
ŚdhSaṃh, 2, 11, 78.1
  ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /Kontext
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Kontext
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Kontext
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Kontext
ŚdhSaṃh, 2, 12, 115.1
  hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Kontext
ŚdhSaṃh, 2, 12, 133.2
  rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //Kontext
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Kontext
ŚdhSaṃh, 2, 12, 158.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //Kontext
ŚdhSaṃh, 2, 12, 178.2
  triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 183.2
  rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //Kontext
ŚdhSaṃh, 2, 12, 203.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Kontext
ŚdhSaṃh, 2, 12, 221.2
  asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //Kontext
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Kontext
ŚdhSaṃh, 2, 12, 245.2
  madhūkajātīmadanarasaireṣāṃ vimardayet //Kontext
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
ŚdhSaṃh, 2, 12, 252.2
  kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //Kontext
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Kontext
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Kontext
ŚdhSaṃh, 2, 12, 288.2
  jayetsarvāmayānkālādidaṃ loharasāyanam //Kontext