References

RCint, 7, 79.1
  jaipālasattvavātāribījamiśraṃ ca tālakam /Context
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Context
RMañj, 6, 139.1
  jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /Context
RMañj, 6, 209.2
  tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //Context
RMañj, 6, 336.1
  pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam /Context
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Context
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Context
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Context
ŚdhSaṃh, 2, 12, 136.2
  nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext