Fundstellen

ÅK, 1, 25, 23.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Kontext
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Kontext
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Kontext
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Kontext
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Kontext
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Kontext
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 14, 144.3
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate //Kontext
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Kontext
RCūM, 14, 220.2
  sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 3, 31.1
  yaminaḥ pathyabhoktāro yojanīyā rasāyane /Kontext
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Kontext
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Kontext
RMañj, 6, 16.2
  pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //Kontext
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Kontext
RMañj, 6, 34.2
  pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //Kontext
RMañj, 6, 53.1
  śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /Kontext
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Kontext
RMañj, 6, 136.2
  pathyaṃ madhurapākitvānna ca pittaprakopanam //Kontext
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Kontext
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Kontext
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Kontext
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Kontext
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Kontext
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Kontext
RPSudh, 4, 113.3
  pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 7, 32.2
  yaminaḥ pathyabhoktāro yojanīyā rasāyane //Kontext
RRS, 8, 22.1
  pathyāśanasya varṣeṇa palitavalibhiḥ saha /Kontext
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Kontext
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Kontext
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Kontext
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Kontext
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Kontext
ŚdhSaṃh, 2, 12, 112.2
  lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 120.1
  dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /Kontext
ŚdhSaṃh, 2, 12, 133.1
  yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /Kontext
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Kontext
ŚdhSaṃh, 2, 12, 153.1
  pathyaṃ vā laghumāṃsāni rājarogapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Kontext
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Kontext