References

ÅK, 1, 25, 23.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Context
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Context
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Context
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Context
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Context
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Context
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Context
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Context
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 14, 144.3
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate //Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RCūM, 14, 220.2
  sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 3, 31.1
  yaminaḥ pathyabhoktāro yojanīyā rasāyane /Context
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Context
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Context
RMañj, 6, 16.2
  pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //Context
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Context
RMañj, 6, 34.2
  pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //Context
RMañj, 6, 53.1
  śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /Context
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Context
RMañj, 6, 136.2
  pathyaṃ madhurapākitvānna ca pittaprakopanam //Context
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Context
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Context
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Context
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Context
RPSudh, 4, 113.3
  pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //Context
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Context
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RRS, 7, 32.2
  yaminaḥ pathyabhoktāro yojanīyā rasāyane //Context
RRS, 8, 22.1
  pathyāśanasya varṣeṇa palitavalibhiḥ saha /Context
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Context
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Context
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Context
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Context
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Context
ŚdhSaṃh, 2, 12, 112.2
  lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //Context
ŚdhSaṃh, 2, 12, 120.1
  dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /Context
ŚdhSaṃh, 2, 12, 133.1
  yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /Context
ŚdhSaṃh, 2, 12, 152.2
  saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //Context
ŚdhSaṃh, 2, 12, 153.1
  pathyaṃ vā laghumāṃsāni rājarogapraśāntaye /Context
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Context
ŚdhSaṃh, 2, 12, 212.1
  dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /Context