References

BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Context
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Context
BhPr, 1, 8, 138.2
  sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //Context
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Context
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Context
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Context
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Context
RājNigh, 13, 58.2
  tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //Context
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Context
RCint, 3, 204.1
  brahmacaryeṇa vā yogī sadā seveta sūtakam /Context
RCint, 6, 63.2
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //Context
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Context
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RCint, 8, 259.2
  tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //Context
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Context
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Context
RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RCūM, 10, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Context
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Context
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Context
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Context
RCūM, 10, 106.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RCūM, 11, 6.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave /Context
RCūM, 11, 82.2
  sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //Context
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RCūM, 14, 25.2
  daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /Context
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Context
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RCūM, 15, 11.2
  sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //Context
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 62.1
  ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /Context
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Context
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Context
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Context
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Context
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Context
RMañj, 5, 55.2
  triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //Context
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Context
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Context
RMañj, 6, 256.2
  rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //Context
RMañj, 6, 285.1
  ratikāle ratānte vā punaḥ sevyo rasottamaḥ /Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Context
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Context
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Context
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Context
RPSudh, 4, 71.1
  jāyate sarvarogānāṃ sevitaṃ palitāpaham /Context
RPSudh, 4, 77.1
  nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /Context
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Context
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Context
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Context
RPSudh, 5, 12.0
  maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //Context
RPSudh, 5, 26.1
  mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /Context
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Context
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Context
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Context
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Context
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Context
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Context
RPSudh, 7, 10.2
  dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //Context
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Context
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Context
RPSudh, 7, 40.0
  ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //Context
RRÅ, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Context
RRÅ, R.kh., 5, 46.2
  sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /Context
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Context
RRÅ, R.kh., 9, 42.3
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //Context
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Context
RRS, 2, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RRS, 2, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Context
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Context
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Context
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Context
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Context
RRS, 2, 115.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RRS, 3, 18.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave //Context
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Context
RRS, 3, 60.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RRS, 5, 148.3
  tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Context
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Context