References

BhPr, 1, 8, 32.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Context
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Context
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Context
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Context
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Context
BhPr, 2, 3, 79.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Context
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Context
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Context
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Context
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Context
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Context
RAdhy, 1, 213.2
  narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //Context
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Context
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Context
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Context
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Context
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Context
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Context
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Context
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Context
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Context
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Context
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Context
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Context
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Context
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Context
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Context
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Context
RArṇ, 14, 158.1
  cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /Context
RArṇ, 15, 38.1
  ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /Context
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Context
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Context
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Context
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Context
RArṇ, 5, 37.0
  vasā pañcavidhā matsyameṣāhinarabarhijā //Context
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Context
RArṇ, 8, 28.1
  cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /Context
RCint, 3, 61.2
  kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //Context
RCint, 3, 185.1
  pañcakarmabhayatrastaiḥ sukumārairnarairiha /Context
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Context
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Context
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Context
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Context
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Context
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Context
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Context
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Context
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Context
RCūM, 9, 20.1
  bhekakūrmavarāhāhinaramāṃsasamutthayā /Context
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Context
RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Context
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Context
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Context
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Context
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Context
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Context
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Context
RMañj, 6, 264.2
  vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //Context
RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Context
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Context
RPSudh, 5, 71.1
  sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /Context
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Context
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Context
RRÅ, R.kh., 3, 15.2
  kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //Context
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Context
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Context
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Context
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 13, 85.2
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /Context
RRÅ, V.kh., 13, 95.1
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /Context
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Context
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Context
RRÅ, V.kh., 15, 41.2
  gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Context
RRÅ, V.kh., 17, 33.1
  narakeśodbhavaistailaiḥ secayedabhrasattvakam /Context
RRÅ, V.kh., 17, 34.1
  bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /Context
RRÅ, V.kh., 17, 42.1
  śatadhā naramūtreṇa bhāvayeddevadālikām /Context
RRÅ, V.kh., 17, 43.1
  suradālībhavaṃ bhasma naramūtreṇa bhāvitam /Context
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Context
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Context
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Context
RRÅ, V.kh., 20, 5.2
  dravairhariṇakhuryā vā naramūtrayutaṃ rasam //Context
RRÅ, V.kh., 20, 48.1
  tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /Context
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Context
RRÅ, V.kh., 20, 134.2
  rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //Context
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRÅ, V.kh., 8, 19.1
  gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /Context
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context
RRS, 10, 74.2
  karkaṭīśiśumārī ca gośūkaranarodbhavā /Context
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Context
RRS, 3, 125.2
  kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Context
RRS, 5, 40.1
  saptadhā naramūtreṇa bhāvayeddevadālikām /Context
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Context
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Context
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Context