Fundstellen

BhPr, 1, 8, 11.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 2, 3, 19.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
KaiNigh, 2, 5.2
  ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //Kontext
RCūM, 12, 35.1
  satyavāk etadvajrasya māraṇam /Kontext
RCūM, 3, 25.1
  dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /Kontext
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Kontext
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Kontext
RPSudh, 2, 56.2
  śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RRÅ, V.kh., 1, 32.3
  vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //Kontext
RRÅ, V.kh., 1, 36.1
  vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /Kontext
RRÅ, V.kh., 1, 65.1
  vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /Kontext
RRS, 7, 27.1
  dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /Kontext