Fundstellen

ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
ÅK, 1, 25, 82.2
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //Kontext
BhPr, 2, 3, 22.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Kontext
BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Kontext
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Kontext
RAdhy, 1, 78.1
  kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /Kontext
RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Kontext
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Kontext
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RRÅ, V.kh., 13, 37.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 4.0
  abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //Kontext
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext