References

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Context
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Context
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Context
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Context
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Context
RājNigh, 13, 83.2
  bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RMañj, 5, 25.1
  bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /Context
RRĂ…, R.kh., 8, 46.2
  bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //Context
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Context
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
RSK, 1, 49.1
  rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /Context
ŚdhSaṃh, 2, 11, 35.2
  vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //Context