References

ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Context
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Context
BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Context
BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Context
BhPr, 1, 8, 78.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Context
RCint, 6, 20.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Context
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Context
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Context
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Context
RRÅ, R.kh., 7, 29.2
  na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //Context
RRS, 8, 5.1
  dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /Context
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Context
ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Context