Fundstellen

ÅK, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //Kontext
RCūM, 4, 14.2
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RPSudh, 10, 15.2
  varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //Kontext
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext