Fundstellen

ÅK, 1, 25, 27.1
  kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /Kontext
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Kontext
RArṇ, 8, 67.2
  bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //Kontext
RCūM, 4, 29.1
  kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext
RCūM, 4, 68.1
  aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /Kontext
RHT, 18, 27.2
  ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ //Kontext
RHT, 4, 24.2
  saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //Kontext
RRS, 8, 26.1
  kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext