Fundstellen

BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Kontext
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Kontext
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Kontext
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Kontext
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
KaiNigh, 2, 17.1
  raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam /Kontext
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Kontext
MPālNigh, 4, 13.3
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
RājNigh, 13, 21.2
  kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam //Kontext
RCint, 3, 150.1
  rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Kontext