Fundstellen

RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Kontext
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Kontext
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Kontext
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Kontext
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Kontext
RMañj, 6, 343.1
  śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Kontext
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Kontext
RRÅ, V.kh., 3, 14.2
  eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //Kontext
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Kontext
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Kontext
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Kontext
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Kontext
ŚdhSaṃh, 2, 12, 70.2
  madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 141.1
  daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /Kontext
ŚdhSaṃh, 2, 12, 169.1
  rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /Kontext
ŚdhSaṃh, 2, 12, 220.2
  bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //Kontext
ŚdhSaṃh, 2, 12, 240.1
  śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān /Kontext
ŚdhSaṃh, 2, 12, 258.2
  vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam //Kontext