RArṇ, 7, 21.1 |
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext |
RArṇ, 9, 4.0 |
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Kontext |
RājNigh, 13, 188.1 |
pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
RCint, 6, 3.2 |
niṣiñcettaptatailāni taile takre gavāṃ jale // | Kontext |
RCint, 6, 17.1 |
sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Kontext |
RCint, 6, 55.1 |
lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
RCint, 6, 69.1 |
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
RCūM, 10, 16.2 |
nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Kontext |
RCūM, 12, 48.2 |
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
RCūM, 14, 110.2 |
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
RCūM, 14, 182.1 |
drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Kontext |
RCūM, 16, 22.1 |
sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext |
RCūM, 16, 96.1 |
pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext |
RHT, 15, 3.1 |
ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Kontext |
RHT, 15, 9.1 |
suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Kontext |
RHT, 8, 13.1 |
raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
RHT, 9, 15.1 |
raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext |
RMañj, 5, 62.1 |
lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
RMañj, 6, 335.2 |
gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Kontext |
RPSudh, 2, 78.2 |
yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // | Kontext |
RRÅ, R.kh., 7, 44.1 |
guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext |
RRÅ, R.kh., 9, 65.1 |
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
RRS, 2, 16.2 |
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Kontext |
RRS, 2, 110.0 |
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Kontext |
RRS, 4, 54.1 |
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
RRS, 5, 122.2 |
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Kontext |
RRS, 5, 143.1 |
suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Kontext |
RRS, 5, 150.1 |
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
RRS, 5, 215.0 |
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Kontext |
RSK, 1, 50.2 |
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |
ŚdhSaṃh, 2, 11, 99.2 |
akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |