References

RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Context
RArṇ, 9, 4.0
  śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Context
RājNigh, 13, 188.1
  pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /Context
RCint, 6, 3.2
  niṣiñcettaptatailāni taile takre gavāṃ jale //Context
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Context
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Context
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Context
RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Context
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Context
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Context
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Context
RHT, 15, 3.1
  ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /Context
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Context
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Context
RHT, 9, 15.1
  raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Context
RPSudh, 2, 78.2
  yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //Context
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Context
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Context
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Context
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Context
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RRS, 5, 143.1
  suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /Context
RRS, 5, 150.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Context
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Context
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Context
ŚdhSaṃh, 2, 11, 99.2
  akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //Context