References

ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Context
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Context
RCint, 6, 17.2
  śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //Context
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Context
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context
RCūM, 5, 145.1
  lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /Context
RMañj, 3, 65.2
  kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //Context
RPSudh, 5, 1.1
  athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /Context
RRS, 10, 48.1
  lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /Context
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Context