Fundstellen

ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
RAdhy, 1, 2.1
  gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /Kontext
RAdhy, 1, 30.2
  aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //Kontext
RAdhy, 1, 259.2
  iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //Kontext
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Kontext
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Kontext
RAdhy, 1, 377.1
  tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /Kontext
RAdhy, 1, 419.2
  dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //Kontext
RAdhy, 1, 425.2
  tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext