Fundstellen

ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Kontext
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Kontext
BhPr, 2, 3, 148.2
  samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //Kontext
RAdhy, 1, 114.1
  triphalā citramūlaṃ ca saurāṣṭrī navasādaram /Kontext
RAdhy, 1, 125.2
  samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ //Kontext
RAdhy, 1, 141.2
  śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //Kontext
RAdhy, 1, 189.2
  saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //Kontext
RAdhy, 1, 197.1
  mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /Kontext
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Kontext
RAdhy, 1, 317.1
  agnisaṃyuktamūlāni mukhāulyāḥ samānayet /Kontext
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Kontext
RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Kontext
RArṇ, 11, 25.1
  mūlaṃ hilamucāyāstu kauverīmūlameva ca /Kontext
RArṇ, 11, 25.1
  mūlaṃ hilamucāyāstu kauverīmūlameva ca /Kontext
RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Kontext
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 12, 175.2
  śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //Kontext
RArṇ, 12, 182.1
  devadālīphalaṃ mūlamīśvarīrasa eva ca /Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Kontext
RArṇ, 15, 45.2
  śalyāviśalyāmūlasya vāriṇā mardayeddinam //Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Kontext
RArṇ, 15, 139.2
  rasonarājikāmūlair marditaṃ varavarṇini /Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 15, 153.2
  mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //Kontext
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Kontext
RArṇ, 15, 191.2
  mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī //Kontext
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Kontext
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Kontext
RArṇ, 17, 93.2
  iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 6, 12.1
  vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ /Kontext
RArṇ, 6, 27.1
  mārjārapādīsvarasaphalamūlāmlamarditam /Kontext
RArṇ, 6, 61.1
  sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Kontext
RArṇ, 6, 92.2
  āraktarākāmūlaṃ vā strīstanyena tu peṣitam //Kontext
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Kontext
RArṇ, 7, 91.2
  śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //Kontext
RArṇ, 7, 117.1
  naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /Kontext
RArṇ, 7, 129.2
  aṅkolasya tu mūlāni kāñjikena prapeṣayet /Kontext
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Kontext
RArṇ, 9, 5.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /Kontext
RArṇ, 9, 15.1
  jambīrāmlena pacanaṃ śigrumūladraveṇa ca /Kontext
RCint, 3, 9.2
  rājavṛkṣasya mūlasya cūrṇena saha kanyayā //Kontext
RCint, 3, 17.2
  samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //Kontext
RCint, 3, 75.2
  śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Kontext
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Kontext
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Kontext
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Kontext
RCint, 5, 11.2
  śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //Kontext
RCint, 6, 5.1
  taptāni sarvalohāni kadalīmūlavāriṇi /Kontext
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Kontext
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Kontext
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Kontext
RCint, 8, 16.2
  samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //Kontext
RCint, 8, 63.1
  pattūramūlakalkena svarasena dahettataḥ /Kontext
RCint, 8, 124.2
  karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //Kontext
RCint, 8, 125.1
  śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /Kontext
RCint, 8, 125.1
  śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /Kontext
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Kontext
RCint, 8, 138.2
  bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //Kontext
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Kontext
RCint, 8, 255.1
  amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ /Kontext
RCūM, 10, 24.2
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Kontext
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Kontext
RCūM, 14, 222.2
  mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //Kontext
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 5, 116.1
  balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /Kontext
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Kontext
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Kontext
RMañj, 2, 59.2
  saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Kontext
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Kontext
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Kontext
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Kontext
RMañj, 6, 117.2
  reṇukāmalakaṃ caiva pippalīmūlameva ca //Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 180.2
  pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //Kontext
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Kontext
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Kontext
RMañj, 6, 306.1
  samūlaṃ vānarībījaṃ muśalī śarkarāsamam /Kontext
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Kontext
RPSudh, 2, 12.2
  nāgārjunīmūlarasair mardayed dinasaptakam //Kontext
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Kontext
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Kontext
RPSudh, 2, 37.1
  vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Kontext
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Kontext
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Kontext
RPSudh, 5, 24.1
  vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam /Kontext
RPSudh, 5, 33.1
  śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /Kontext
RPSudh, 6, 42.2
  mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //Kontext
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Kontext
RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Kontext
RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Kontext
RRÅ, R.kh., 3, 20.1
  kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 5, 45.1
  raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 6, 30.1
  mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Kontext
RRÅ, R.kh., 8, 74.1
  nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Kontext
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Kontext
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 19, 50.2
  samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Kontext
RRÅ, V.kh., 19, 132.1
  mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 20, 8.1
  markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /Kontext
RRÅ, V.kh., 20, 8.2
  markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //Kontext
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Kontext
RRÅ, V.kh., 20, 78.1
  raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 80.2
  raktacitrakamūlāni bhallātatailapeṣitam //Kontext
RRÅ, V.kh., 20, 93.1
  devadālyā phalaṃ mūlam īśvarīphalajadravam /Kontext
RRÅ, V.kh., 20, 115.1
  tṛṇajyotīyamūlena mātuliṃgarasena ca /Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 3, 79.1
  śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 4, 26.2
  śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Kontext
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Kontext
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Kontext
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Kontext
RRS, 10, 21.1
  bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /Kontext
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Kontext
RRS, 11, 67.2
  bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 39.1
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /Kontext
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Kontext
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Kontext
RRS, 3, 78.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Kontext
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Kontext
RRS, 5, 232.1
  mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /Kontext
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Kontext
RRS, 5, 239.0
  vākucidevadālyośca karkoṭīmūlato bhavet //Kontext
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Kontext
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Kontext
ŚdhSaṃh, 2, 12, 132.2
  arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //Kontext
ŚdhSaṃh, 2, 12, 174.1
  bījapūrakamūlaṃ tu sajalaṃ cānupāyayet /Kontext
ŚdhSaṃh, 2, 12, 191.2
  sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //Kontext
ŚdhSaṃh, 2, 12, 232.2
  pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //Kontext