References

ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Context
ÅK, 1, 26, 208.2
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //Context
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Context
RArṇ, 12, 351.2
  kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /Context
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Context
RArṇ, 15, 67.1
  pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /Context
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Context
RājNigh, 13, 31.2
  hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RCūM, 12, 14.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Context
RCūM, 12, 60.1
  guṇavantyeva ratnāni jātimanti śubhāni ca /Context
RPSudh, 1, 1.1
  śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /Context
RPSudh, 5, 40.2
  khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //Context
RRÅ, V.kh., 1, 23.1
  umāmaheśvaropete samṛddhe nagare śubhe /Context
RRÅ, V.kh., 1, 44.2
  surūpā taruṇī citrā vistīrṇajaghanā śubhā //Context
RRÅ, V.kh., 1, 52.3
  kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //Context
RRÅ, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Context
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Context
RRÅ, V.kh., 13, 28.3
  ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //Context
RRÅ, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Context
RRÅ, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Context
RRÅ, V.kh., 18, 177.1
  iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /Context
RRÅ, V.kh., 19, 36.2
  chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //Context
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Context
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Context
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Context
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Context
RRÅ, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Context
RRÅ, V.kh., 20, 104.2
  drutasya śatabhāgena tattāraṃ jāyate śubham //Context
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Context
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Context
RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Context
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Context
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Context
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Context
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Context