Fundstellen

ÅK, 1, 26, 18.2
  caturaṅgulavistārā nimnayā dṛḍhabaddhayā //Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 2, 3, 35.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Kontext
RAdhy, 1, 90.2
  kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca //Kontext
RAdhy, 1, 109.1
  baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /Kontext
RAdhy, 1, 143.2
  badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //Kontext
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Kontext
RCūM, 5, 3.2
  rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RKDh, 1, 1, 27.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Kontext
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Kontext