References

BhPr, 2, 3, 171.1
  adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /Context
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Context
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Context
RCint, 3, 103.2
  bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /Context
RCūM, 12, 36.2
  kāsamardarasāpūrṇalohapātre niveśitam //Context
RCūM, 14, 56.1
  kumārīpatramadhye tu śulbapatraṃ niveśitam /Context
RCūM, 5, 12.1
  tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /Context
RCūM, 5, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Context
RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RMañj, 2, 26.1
  niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /Context
RMañj, 6, 290.1
  piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /Context
RPSudh, 1, 52.2
  culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //Context
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Context
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Context
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Context
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Context
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Context
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Context
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Context
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Context
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Context
RRS, 9, 5.1
  sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /Context
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Context
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Context
ŚdhSaṃh, 2, 12, 31.2
  adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //Context
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Context
ŚdhSaṃh, 2, 12, 122.1
  mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 241.2
  kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //Context
ŚdhSaṃh, 2, 12, 261.2
  piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //Context