References

BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Context
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Context
RAdhy, 1, 109.1
  baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /Context
RAdhy, 1, 278.2
  pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //Context
RājNigh, 13, 149.1
  dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /Context
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Context
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Context
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Context
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Context
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Context
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Context
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Context
RRĂ…, V.kh., 6, 73.1
  marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /Context
RRS, 9, 5.2
  pidhāya pacyate yatra svedanīyantramucyate //Context
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Context