Fundstellen

KaiNigh, 2, 94.2
  saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam //Kontext
KaiNigh, 2, 104.1
  viḍgandhaṃ lavaṇaṃ pākyaṃ ghaṭikālavaṇaṃ viḍam /Kontext
KaiNigh, 2, 105.1
  viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /Kontext
KaiNigh, 2, 117.1
  sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /Kontext
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Kontext
RCūM, 9, 9.1
  sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /Kontext
RHT, 9, 7.1
  sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /Kontext
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Kontext
RPSudh, 10, 10.2
  tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //Kontext
RPSudh, 10, 17.1
  viḍena racitā yā tu viḍenaiva pralepitā /Kontext
RPSudh, 10, 17.1
  viḍena racitā yā tu viḍenaiva pralepitā /Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RRS, 10, 67.1
  lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /Kontext
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Kontext
ŚdhSaṃh, 2, 12, 258.2
  vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam //Kontext