References

RAdhy, 1, 317.1
  agnisaṃyuktamūlāni mukhāulyāḥ samānayet /Context
RCint, 8, 257.1
  varāvyoṣāgniviśvailā jātīphalalavaṅgakam /Context
RCūM, 14, 72.2
  viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ //Context
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Context
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Context
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Context
RMañj, 6, 42.1
  śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 12, 53.1
  vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /Context
RRÅ, V.kh., 16, 91.1
  lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /Context
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Context
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Context
RRÅ, V.kh., 4, 90.2
  lāṅgalī girikarṇyagniḥ karavīrajamūlakam /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRS, 5, 201.1
  brahmabījājamodāgnibhallātatilasaṃyutam /Context
RSK, 1, 11.2
  mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //Context
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Context