References

ÅK, 1, 26, 70.1
  tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /Context
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Context
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Context
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
RAdhy, 1, 246.2
  mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //Context
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Context
RArṇ, 11, 173.2
  garte gomayasampūrṇe vinyasya puṭapācanam /Context
RArṇ, 6, 51.2
  chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //Context
RCūM, 5, 51.2
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //Context
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //Context
RCūM, 5, 80.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Context
RCūM, 5, 149.2
  vanopalasahasrārdhaṃ krauñcikopari vinyaset //Context
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 53.1
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Context
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Context
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Context
RRS, 10, 52.2
  vanotpalasahasrārdhaṃ krauñcikopari vinyaset /Context
RRS, 10, 54.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Context
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Context