Fundstellen

ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Kontext
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Kontext
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Kontext
RAdhy, 1, 56.2
  pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RArṇ, 11, 142.1
  pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /Kontext
RArṇ, 11, 168.2
  ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //Kontext
RArṇ, 11, 169.2
  ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Kontext
RCūM, 11, 14.1
  jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 161.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RPSudh, 1, 53.2
  svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //Kontext
RPSudh, 1, 129.1
  tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Kontext
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Kontext
RRÅ, V.kh., 16, 16.2
  tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //Kontext
RRÅ, V.kh., 19, 132.2
  ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Kontext
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
RRS, 10, 63.1
  ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /Kontext
RRS, 3, 26.2
  jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //Kontext
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
ŚdhSaṃh, 2, 12, 12.2
  evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //Kontext
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Kontext
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Kontext
ŚdhSaṃh, 2, 12, 185.2
  pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //Kontext