Fundstellen

BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Kontext
BhPr, 1, 8, 122.0
  sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //Kontext
BhPr, 1, 8, 170.2
  kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ //Kontext
BhPr, 1, 8, 171.2
  śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
BhPr, 2, 3, 134.2
  vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /Kontext
BhPr, 2, 3, 189.2
  khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //Kontext
RArṇ, 1, 19.1
  mūrchito harati vyādhiṃ mṛto jīvayati svayam /Kontext
RArṇ, 1, 53.2
  tena janmajarāvyādhīn harate sūtakaḥ priye //Kontext
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Kontext
RArṇ, 11, 215.2
  krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //Kontext
RArṇ, 11, 216.2
  kramate vyādhisaṃghāte grasate duṣṭam āmayam //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Kontext
RArṇ, 11, 220.1
  viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /Kontext
RArṇ, 12, 133.2
  śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //Kontext
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Kontext
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Kontext
RArṇ, 6, 48.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Kontext
RArṇ, 6, 76.2
  vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //Kontext
RājNigh, 13, 110.1
  mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /Kontext
RājNigh, 13, 111.1
  vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RCint, 2, 2.0
  avyabhicaritavyādhighātakatvaṃ mūrcchanā //Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 27.2
  vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 15, 18.1
  jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Kontext
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Kontext
RMañj, 4, 10.3
  vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RPSudh, 4, 78.1
  jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /Kontext
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Kontext
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Kontext
RPSudh, 5, 76.2
  nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //Kontext
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Kontext
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Kontext
RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Kontext
RRÅ, R.kh., 1, 8.2
  mūrchito harate vyādhīn dehe carannapi //Kontext
RRÅ, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Kontext
RRÅ, R.kh., 4, 45.1
  bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /Kontext
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Kontext
RRÅ, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRÅ, R.kh., 6, 6.2
  tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //Kontext
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 66.2
  sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ //Kontext
RRS, 2, 74.3
  tatsevanājjarāvyādhiviṣairna paribhūyate //Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Kontext
RRS, 5, 92.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 114.2
  yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Kontext