References

ÅK, 1, 26, 176.2
  mañjūṣākāramūṣā yā nimnatāyāmavistarā //Context
ÅK, 1, 26, 213.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Context
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Context
BhPr, 2, 3, 25.1
  sapādahastamānena kuṇḍe nimne tathāyate /Context
RCūM, 14, 200.2
  sārdhahastapravistāre nimne garte sugarttake //Context
RCūM, 15, 12.2
  śatayojananimne'sau nyapatatkūpake khalu //Context
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Context
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Context
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Context
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Context
RCūM, 5, 138.2
  dvādaśāṅgulanimnā yā prādeśapramitā tathā //Context
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Context
RHT, 5, 9.1
  vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /Context
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Context
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Context
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Context
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Context
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Context
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Context
RPSudh, 10, 38.1
  vitastipramitā nimnā prādeśapramitā tathā /Context
RPSudh, 4, 85.2
  caturasram atho nimnaṃ gartaṃ hastapramāṇakam //Context
RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Context
RRS, 10, 43.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Context
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context